Sanskrit

GPTKB entity
AI-created image of Sanskrit
AI-created image

Statements (139)
Predicate Object
gptkbp:instanceOf gptkb:language
gptkbp:classicalAuthors gptkb:Bhagavad_Gita
gptkb:Mahabharata
gptkb:Ramayana
gptkb:Upanishads
gptkb:Vedas
gptkb:Gita_Govinda
gptkb:Puranas
gptkb:Abhijnanasakuntalam
gptkb:Arthashastra
gptkb:Ashtadhyayi
gptkb:Charaka_Samhita
gptkb:Hitopadesha
gptkb:Kamasutra
gptkb:Kumarasambhavam
gptkb:Manusmriti
gptkb:Meghaduta
gptkb:Natya_Shastra
gptkb:Panchatantra
gptkb:Raghuvamsha
gptkb:Shakuntala
gptkb:Sushruta_Samhita
gptkb:Yoga_Sutras
gptkbp:descendedFrom gptkb:Bengali
gptkb:Gujarati
gptkb:Hindi
gptkb:Urdu
gptkb:Oriya
gptkb:Punjabi
gptkb:Romani
gptkb:Sinhala
Assamese
Kashmiri
Marathi
Nepali
https://www.w3.org/2000/01/rdf-schema#label Sanskrit
gptkbp:ISO_3166-2_code sa
gptkbp:ISO639-3 san
gptkbp:languageFamily gptkb:Indo-European
gptkbp:notableContributor gptkb:Abhinavagupta
gptkb:Adi_Shankara
gptkb:Brahmagupta
gptkb:Chaitanya_Mahaprabhu
gptkb:Gangesha_Upadhyaya
gptkb:Gaudapada
gptkb:Jaimini
gptkb:Kalidasa
gptkb:Kapila
gptkb:Madhva
gptkb:Mahavira
gptkb:Nimbarka
gptkb:Patanjali
gptkb:Ramanuja
gptkb:Udayana
gptkb:Vachaspati_Mishra
gptkb:Valmiki
gptkb:Varahamihira
gptkb:Vatsyayana
gptkb:Vishwamitra
gptkb:Vyasa
gptkb:Chanakya
gptkb:Achyuta_Pisharati
gptkb:Appayya_Dikshita
gptkb:Aryabhata
gptkb:Banabhatta
gptkb:Bharata_Muni
gptkb:Bharavi
gptkb:Bhartrhari
gptkb:Bhartrihari
gptkb:Bhasa
gptkb:Bhaskara
gptkb:Bhaskara_II
gptkb:Bhaskaracharya
gptkb:Bhavabhuti
gptkb:Chitrabhanu
gptkb:Dandin
gptkb:Govindasvami
gptkb:Hemachandra
gptkb:Jayadeva
gptkb:Jayanta_Bhatta
gptkb:Jyeshthadeva
gptkb:Kumarila_Bhatta
gptkb:Lalla
gptkb:Madhava_of_Sangamagrama
gptkb:Magha
gptkb:Mandana_Mishra
gptkb:Manjula
gptkb:Narayan_Pandit
gptkb:Nilakantha_Somayaji
gptkb:Parameshvara
gptkb:Puthumana_Somayaji
gptkb:Raghunatha_Siromani
gptkb:Sankara_Variar
gptkb:Sridhara
gptkb:Vadiraja_Tirtha
gptkb:Vallabha
gptkb:Vijnanabhikshu
gptkb:Vishnu_Sharma
Acharya
gptkbp:notableGrammarian gptkb:Panini
gptkb:Patanjali
gptkbp:region gptkb:South_Asia
gptkbp:status one of the 22 scheduled languages of India
classical language of India
gptkbp:subfamily gptkb:Indo-Aryan
gptkbp:writingSystem gptkb:Brahmi
gptkb:Devanagari
gptkbp:bfsParent gptkb:Tattvaṃ_Pūṣan_Apāvr̥ṇu
gptkb:Arvind
gptkb:Azalea
gptkb:Bengali
gptkb:Buddhism
gptkb:Carnatic_music
gptkb:Dragon
gptkb:Gujarati
gptkb:Hindi
gptkb:Hinduism
gptkb:Hindus
gptkb:Indo-European_languages
gptkb:King
gptkb:Malayalam
gptkb:Manjul_Bhargava
gptkb:Nagarjuna
gptkb:Sahitya_Akademi_Award
gptkb:Sikhism
gptkb:Tamil
gptkb:Upanishads
gptkb:bay
gptkb:monastery
gptkb:text
gptkb:Town
gptkb:Madras_Music_Season
gptkb:Pedro_II_of_Brazil
gptkb:中文
gptkb:Bahasa_Indonesia
gptkb:W.S._Merwin
gptkb:tradition
gptkb:Pragyanam_Brahma
gptkbp:bfsLayer 4